Declension table of ?vinivartaka

Deva

NeuterSingularDualPlural
Nominativevinivartakam vinivartake vinivartakāni
Vocativevinivartaka vinivartake vinivartakāni
Accusativevinivartakam vinivartake vinivartakāni
Instrumentalvinivartakena vinivartakābhyām vinivartakaiḥ
Dativevinivartakāya vinivartakābhyām vinivartakebhyaḥ
Ablativevinivartakāt vinivartakābhyām vinivartakebhyaḥ
Genitivevinivartakasya vinivartakayoḥ vinivartakānām
Locativevinivartake vinivartakayoḥ vinivartakeṣu

Compound vinivartaka -

Adverb -vinivartakam -vinivartakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria