Declension table of ?vinivartaka

Deva

MasculineSingularDualPlural
Nominativevinivartakaḥ vinivartakau vinivartakāḥ
Vocativevinivartaka vinivartakau vinivartakāḥ
Accusativevinivartakam vinivartakau vinivartakān
Instrumentalvinivartakena vinivartakābhyām vinivartakaiḥ vinivartakebhiḥ
Dativevinivartakāya vinivartakābhyām vinivartakebhyaḥ
Ablativevinivartakāt vinivartakābhyām vinivartakebhyaḥ
Genitivevinivartakasya vinivartakayoḥ vinivartakānām
Locativevinivartake vinivartakayoḥ vinivartakeṣu

Compound vinivartaka -

Adverb -vinivartakam -vinivartakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria