Declension table of ?vinivārita

Deva

MasculineSingularDualPlural
Nominativevinivāritaḥ vinivāritau vinivāritāḥ
Vocativevinivārita vinivāritau vinivāritāḥ
Accusativevinivāritam vinivāritau vinivāritān
Instrumentalvinivāritena vinivāritābhyām vinivāritaiḥ vinivāritebhiḥ
Dativevinivāritāya vinivāritābhyām vinivāritebhyaḥ
Ablativevinivāritāt vinivāritābhyām vinivāritebhyaḥ
Genitivevinivāritasya vinivāritayoḥ vinivāritānām
Locativevinivārite vinivāritayoḥ vinivāriteṣu

Compound vinivārita -

Adverb -vinivāritam -vinivāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria