Declension table of ?vinivṛttaśāpa

Deva

MasculineSingularDualPlural
Nominativevinivṛttaśāpaḥ vinivṛttaśāpau vinivṛttaśāpāḥ
Vocativevinivṛttaśāpa vinivṛttaśāpau vinivṛttaśāpāḥ
Accusativevinivṛttaśāpam vinivṛttaśāpau vinivṛttaśāpān
Instrumentalvinivṛttaśāpena vinivṛttaśāpābhyām vinivṛttaśāpaiḥ vinivṛttaśāpebhiḥ
Dativevinivṛttaśāpāya vinivṛttaśāpābhyām vinivṛttaśāpebhyaḥ
Ablativevinivṛttaśāpāt vinivṛttaśāpābhyām vinivṛttaśāpebhyaḥ
Genitivevinivṛttaśāpasya vinivṛttaśāpayoḥ vinivṛttaśāpānām
Locativevinivṛttaśāpe vinivṛttaśāpayoḥ vinivṛttaśāpeṣu

Compound vinivṛttaśāpa -

Adverb -vinivṛttaśāpam -vinivṛttaśāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria