Declension table of ?vinivṛttakāma

Deva

NeuterSingularDualPlural
Nominativevinivṛttakāmam vinivṛttakāme vinivṛttakāmāni
Vocativevinivṛttakāma vinivṛttakāme vinivṛttakāmāni
Accusativevinivṛttakāmam vinivṛttakāme vinivṛttakāmāni
Instrumentalvinivṛttakāmena vinivṛttakāmābhyām vinivṛttakāmaiḥ
Dativevinivṛttakāmāya vinivṛttakāmābhyām vinivṛttakāmebhyaḥ
Ablativevinivṛttakāmāt vinivṛttakāmābhyām vinivṛttakāmebhyaḥ
Genitivevinivṛttakāmasya vinivṛttakāmayoḥ vinivṛttakāmānām
Locativevinivṛttakāme vinivṛttakāmayoḥ vinivṛttakāmeṣu

Compound vinivṛttakāma -

Adverb -vinivṛttakāmam -vinivṛttakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria