Declension table of ?vinivṛtta

Deva

NeuterSingularDualPlural
Nominativevinivṛttam vinivṛtte vinivṛttāni
Vocativevinivṛtta vinivṛtte vinivṛttāni
Accusativevinivṛttam vinivṛtte vinivṛttāni
Instrumentalvinivṛttena vinivṛttābhyām vinivṛttaiḥ
Dativevinivṛttāya vinivṛttābhyām vinivṛttebhyaḥ
Ablativevinivṛttāt vinivṛttābhyām vinivṛttebhyaḥ
Genitivevinivṛttasya vinivṛttayoḥ vinivṛttānām
Locativevinivṛtte vinivṛttayoḥ vinivṛtteṣu

Compound vinivṛtta -

Adverb -vinivṛttam -vinivṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria