Declension table of ?vinivṛtta

Deva

MasculineSingularDualPlural
Nominativevinivṛttaḥ vinivṛttau vinivṛttāḥ
Vocativevinivṛtta vinivṛttau vinivṛttāḥ
Accusativevinivṛttam vinivṛttau vinivṛttān
Instrumentalvinivṛttena vinivṛttābhyām vinivṛttaiḥ vinivṛttebhiḥ
Dativevinivṛttāya vinivṛttābhyām vinivṛttebhyaḥ
Ablativevinivṛttāt vinivṛttābhyām vinivṛttebhyaḥ
Genitivevinivṛttasya vinivṛttayoḥ vinivṛttānām
Locativevinivṛtte vinivṛttayoḥ vinivṛtteṣu

Compound vinivṛtta -

Adverb -vinivṛttam -vinivṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria