Declension table of ?vinirvṛtta

Deva

NeuterSingularDualPlural
Nominativevinirvṛttam vinirvṛtte vinirvṛttāni
Vocativevinirvṛtta vinirvṛtte vinirvṛttāni
Accusativevinirvṛttam vinirvṛtte vinirvṛttāni
Instrumentalvinirvṛttena vinirvṛttābhyām vinirvṛttaiḥ
Dativevinirvṛttāya vinirvṛttābhyām vinirvṛttebhyaḥ
Ablativevinirvṛttāt vinirvṛttābhyām vinirvṛttebhyaḥ
Genitivevinirvṛttasya vinirvṛttayoḥ vinirvṛttānām
Locativevinirvṛtte vinirvṛttayoḥ vinirvṛtteṣu

Compound vinirvṛtta -

Adverb -vinirvṛttam -vinirvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria