Declension table of ?vinirodha

Deva

NeuterSingularDualPlural
Nominativevinirodham vinirodhe vinirodhāni
Vocativevinirodha vinirodhe vinirodhāni
Accusativevinirodham vinirodhe vinirodhāni
Instrumentalvinirodhena vinirodhābhyām vinirodhaiḥ
Dativevinirodhāya vinirodhābhyām vinirodhebhyaḥ
Ablativevinirodhāt vinirodhābhyām vinirodhebhyaḥ
Genitivevinirodhasya vinirodhayoḥ vinirodhānām
Locativevinirodhe vinirodhayoḥ vinirodheṣu

Compound vinirodha -

Adverb -vinirodham -vinirodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria