Declension table of ?vinirmokṣa

Deva

MasculineSingularDualPlural
Nominativevinirmokṣaḥ vinirmokṣau vinirmokṣāḥ
Vocativevinirmokṣa vinirmokṣau vinirmokṣāḥ
Accusativevinirmokṣam vinirmokṣau vinirmokṣān
Instrumentalvinirmokṣeṇa vinirmokṣābhyām vinirmokṣaiḥ vinirmokṣebhiḥ
Dativevinirmokṣāya vinirmokṣābhyām vinirmokṣebhyaḥ
Ablativevinirmokṣāt vinirmokṣābhyām vinirmokṣebhyaḥ
Genitivevinirmokṣasya vinirmokṣayoḥ vinirmokṣāṇām
Locativevinirmokṣe vinirmokṣayoḥ vinirmokṣeṣu

Compound vinirmokṣa -

Adverb -vinirmokṣam -vinirmokṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria