Declension table of ?vinirdhūta

Deva

NeuterSingularDualPlural
Nominativevinirdhūtam vinirdhūte vinirdhūtāni
Vocativevinirdhūta vinirdhūte vinirdhūtāni
Accusativevinirdhūtam vinirdhūte vinirdhūtāni
Instrumentalvinirdhūtena vinirdhūtābhyām vinirdhūtaiḥ
Dativevinirdhūtāya vinirdhūtābhyām vinirdhūtebhyaḥ
Ablativevinirdhūtāt vinirdhūtābhyām vinirdhūtebhyaḥ
Genitivevinirdhūtasya vinirdhūtayoḥ vinirdhūtānām
Locativevinirdhūte vinirdhūtayoḥ vinirdhūteṣu

Compound vinirdhūta -

Adverb -vinirdhūtam -vinirdhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria