Declension table of ?vinirdhūta

Deva

MasculineSingularDualPlural
Nominativevinirdhūtaḥ vinirdhūtau vinirdhūtāḥ
Vocativevinirdhūta vinirdhūtau vinirdhūtāḥ
Accusativevinirdhūtam vinirdhūtau vinirdhūtān
Instrumentalvinirdhūtena vinirdhūtābhyām vinirdhūtaiḥ vinirdhūtebhiḥ
Dativevinirdhūtāya vinirdhūtābhyām vinirdhūtebhyaḥ
Ablativevinirdhūtāt vinirdhūtābhyām vinirdhūtebhyaḥ
Genitivevinirdhūtasya vinirdhūtayoḥ vinirdhūtānām
Locativevinirdhūte vinirdhūtayoḥ vinirdhūteṣu

Compound vinirdhūta -

Adverb -vinirdhūtam -vinirdhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria