Declension table of ?vinirdhuta

Deva

NeuterSingularDualPlural
Nominativevinirdhutam vinirdhute vinirdhutāni
Vocativevinirdhuta vinirdhute vinirdhutāni
Accusativevinirdhutam vinirdhute vinirdhutāni
Instrumentalvinirdhutena vinirdhutābhyām vinirdhutaiḥ
Dativevinirdhutāya vinirdhutābhyām vinirdhutebhyaḥ
Ablativevinirdhutāt vinirdhutābhyām vinirdhutebhyaḥ
Genitivevinirdhutasya vinirdhutayoḥ vinirdhutānām
Locativevinirdhute vinirdhutayoḥ vinirdhuteṣu

Compound vinirdhuta -

Adverb -vinirdhutam -vinirdhutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria