Declension table of ?vinirdhuta

Deva

MasculineSingularDualPlural
Nominativevinirdhutaḥ vinirdhutau vinirdhutāḥ
Vocativevinirdhuta vinirdhutau vinirdhutāḥ
Accusativevinirdhutam vinirdhutau vinirdhutān
Instrumentalvinirdhutena vinirdhutābhyām vinirdhutaiḥ vinirdhutebhiḥ
Dativevinirdhutāya vinirdhutābhyām vinirdhutebhyaḥ
Ablativevinirdhutāt vinirdhutābhyām vinirdhutebhyaḥ
Genitivevinirdhutasya vinirdhutayoḥ vinirdhutānām
Locativevinirdhute vinirdhutayoḥ vinirdhuteṣu

Compound vinirdhuta -

Adverb -vinirdhutam -vinirdhutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria