Declension table of ?vinirdahana

Deva

NeuterSingularDualPlural
Nominativevinirdahanam vinirdahane vinirdahanāni
Vocativevinirdahana vinirdahane vinirdahanāni
Accusativevinirdahanam vinirdahane vinirdahanāni
Instrumentalvinirdahanena vinirdahanābhyām vinirdahanaiḥ
Dativevinirdahanāya vinirdahanābhyām vinirdahanebhyaḥ
Ablativevinirdahanāt vinirdahanābhyām vinirdahanebhyaḥ
Genitivevinirdahanasya vinirdahanayoḥ vinirdahanānām
Locativevinirdahane vinirdahanayoḥ vinirdahaneṣu

Compound vinirdahana -

Adverb -vinirdahanam -vinirdahanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria