Declension table of ?vinirdagdha

Deva

NeuterSingularDualPlural
Nominativevinirdagdham vinirdagdhe vinirdagdhāni
Vocativevinirdagdha vinirdagdhe vinirdagdhāni
Accusativevinirdagdham vinirdagdhe vinirdagdhāni
Instrumentalvinirdagdhena vinirdagdhābhyām vinirdagdhaiḥ
Dativevinirdagdhāya vinirdagdhābhyām vinirdagdhebhyaḥ
Ablativevinirdagdhāt vinirdagdhābhyām vinirdagdhebhyaḥ
Genitivevinirdagdhasya vinirdagdhayoḥ vinirdagdhānām
Locativevinirdagdhe vinirdagdhayoḥ vinirdagdheṣu

Compound vinirdagdha -

Adverb -vinirdagdham -vinirdagdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria