Declension table of ?vinirbhagnanayana

Deva

NeuterSingularDualPlural
Nominativevinirbhagnanayanam vinirbhagnanayane vinirbhagnanayanāni
Vocativevinirbhagnanayana vinirbhagnanayane vinirbhagnanayanāni
Accusativevinirbhagnanayanam vinirbhagnanayane vinirbhagnanayanāni
Instrumentalvinirbhagnanayanena vinirbhagnanayanābhyām vinirbhagnanayanaiḥ
Dativevinirbhagnanayanāya vinirbhagnanayanābhyām vinirbhagnanayanebhyaḥ
Ablativevinirbhagnanayanāt vinirbhagnanayanābhyām vinirbhagnanayanebhyaḥ
Genitivevinirbhagnanayanasya vinirbhagnanayanayoḥ vinirbhagnanayanānām
Locativevinirbhagnanayane vinirbhagnanayanayoḥ vinirbhagnanayaneṣu

Compound vinirbhagnanayana -

Adverb -vinirbhagnanayanam -vinirbhagnanayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria