Declension table of ?vinipatita

Deva

MasculineSingularDualPlural
Nominativevinipatitaḥ vinipatitau vinipatitāḥ
Vocativevinipatita vinipatitau vinipatitāḥ
Accusativevinipatitam vinipatitau vinipatitān
Instrumentalvinipatitena vinipatitābhyām vinipatitaiḥ vinipatitebhiḥ
Dativevinipatitāya vinipatitābhyām vinipatitebhyaḥ
Ablativevinipatitāt vinipatitābhyām vinipatitebhyaḥ
Genitivevinipatitasya vinipatitayoḥ vinipatitānām
Locativevinipatite vinipatitayoḥ vinipatiteṣu

Compound vinipatita -

Adverb -vinipatitam -vinipatitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria