Declension table of ?vinipātitā

Deva

FeminineSingularDualPlural
Nominativevinipātitā vinipātite vinipātitāḥ
Vocativevinipātite vinipātite vinipātitāḥ
Accusativevinipātitām vinipātite vinipātitāḥ
Instrumentalvinipātitayā vinipātitābhyām vinipātitābhiḥ
Dativevinipātitāyai vinipātitābhyām vinipātitābhyaḥ
Ablativevinipātitāyāḥ vinipātitābhyām vinipātitābhyaḥ
Genitivevinipātitāyāḥ vinipātitayoḥ vinipātitānām
Locativevinipātitāyām vinipātitayoḥ vinipātitāsu

Adverb -vinipātitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria