Declension table of ?vinipātita

Deva

MasculineSingularDualPlural
Nominativevinipātitaḥ vinipātitau vinipātitāḥ
Vocativevinipātita vinipātitau vinipātitāḥ
Accusativevinipātitam vinipātitau vinipātitān
Instrumentalvinipātitena vinipātitābhyām vinipātitaiḥ vinipātitebhiḥ
Dativevinipātitāya vinipātitābhyām vinipātitebhyaḥ
Ablativevinipātitāt vinipātitābhyām vinipātitebhyaḥ
Genitivevinipātitasya vinipātitayoḥ vinipātitānām
Locativevinipātite vinipātitayoḥ vinipātiteṣu

Compound vinipātita -

Adverb -vinipātitam -vinipātitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria