Declension table of ?vinipātaka

Deva

NeuterSingularDualPlural
Nominativevinipātakam vinipātake vinipātakāni
Vocativevinipātaka vinipātake vinipātakāni
Accusativevinipātakam vinipātake vinipātakāni
Instrumentalvinipātakena vinipātakābhyām vinipātakaiḥ
Dativevinipātakāya vinipātakābhyām vinipātakebhyaḥ
Ablativevinipātakāt vinipātakābhyām vinipātakebhyaḥ
Genitivevinipātakasya vinipātakayoḥ vinipātakānām
Locativevinipātake vinipātakayoḥ vinipātakeṣu

Compound vinipātaka -

Adverb -vinipātakam -vinipātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria