Declension table of ?vinipātagata

Deva

NeuterSingularDualPlural
Nominativevinipātagatam vinipātagate vinipātagatāni
Vocativevinipātagata vinipātagate vinipātagatāni
Accusativevinipātagatam vinipātagate vinipātagatāni
Instrumentalvinipātagatena vinipātagatābhyām vinipātagataiḥ
Dativevinipātagatāya vinipātagatābhyām vinipātagatebhyaḥ
Ablativevinipātagatāt vinipātagatābhyām vinipātagatebhyaḥ
Genitivevinipātagatasya vinipātagatayoḥ vinipātagatānām
Locativevinipātagate vinipātagatayoḥ vinipātagateṣu

Compound vinipātagata -

Adverb -vinipātagatam -vinipātagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria