Declension table of ?vinipātagata

Deva

MasculineSingularDualPlural
Nominativevinipātagataḥ vinipātagatau vinipātagatāḥ
Vocativevinipātagata vinipātagatau vinipātagatāḥ
Accusativevinipātagatam vinipātagatau vinipātagatān
Instrumentalvinipātagatena vinipātagatābhyām vinipātagataiḥ vinipātagatebhiḥ
Dativevinipātagatāya vinipātagatābhyām vinipātagatebhyaḥ
Ablativevinipātagatāt vinipātagatābhyām vinipātagatebhyaḥ
Genitivevinipātagatasya vinipātagatayoḥ vinipātagatānām
Locativevinipātagate vinipātagatayoḥ vinipātagateṣu

Compound vinipātagata -

Adverb -vinipātagatam -vinipātagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria