Declension table of ?vinimīlita

Deva

MasculineSingularDualPlural
Nominativevinimīlitaḥ vinimīlitau vinimīlitāḥ
Vocativevinimīlita vinimīlitau vinimīlitāḥ
Accusativevinimīlitam vinimīlitau vinimīlitān
Instrumentalvinimīlitena vinimīlitābhyām vinimīlitaiḥ vinimīlitebhiḥ
Dativevinimīlitāya vinimīlitābhyām vinimīlitebhyaḥ
Ablativevinimīlitāt vinimīlitābhyām vinimīlitebhyaḥ
Genitivevinimīlitasya vinimīlitayoḥ vinimīlitānām
Locativevinimīlite vinimīlitayoḥ vinimīliteṣu

Compound vinimīlita -

Adverb -vinimīlitam -vinimīlitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria