Declension table of ?vinikarttavya

Deva

MasculineSingularDualPlural
Nominativevinikarttavyaḥ vinikarttavyau vinikarttavyāḥ
Vocativevinikarttavya vinikarttavyau vinikarttavyāḥ
Accusativevinikarttavyam vinikarttavyau vinikarttavyān
Instrumentalvinikarttavyena vinikarttavyābhyām vinikarttavyaiḥ vinikarttavyebhiḥ
Dativevinikarttavyāya vinikarttavyābhyām vinikarttavyebhyaḥ
Ablativevinikarttavyāt vinikarttavyābhyām vinikarttavyebhyaḥ
Genitivevinikarttavyasya vinikarttavyayoḥ vinikarttavyānām
Locativevinikarttavye vinikarttavyayoḥ vinikarttavyeṣu

Compound vinikarttavya -

Adverb -vinikarttavyam -vinikarttavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria