Declension table of ?vinikaṣaṇa

Deva

NeuterSingularDualPlural
Nominativevinikaṣaṇam vinikaṣaṇe vinikaṣaṇāni
Vocativevinikaṣaṇa vinikaṣaṇe vinikaṣaṇāni
Accusativevinikaṣaṇam vinikaṣaṇe vinikaṣaṇāni
Instrumentalvinikaṣaṇena vinikaṣaṇābhyām vinikaṣaṇaiḥ
Dativevinikaṣaṇāya vinikaṣaṇābhyām vinikaṣaṇebhyaḥ
Ablativevinikaṣaṇāt vinikaṣaṇābhyām vinikaṣaṇebhyaḥ
Genitivevinikaṣaṇasya vinikaṣaṇayoḥ vinikaṣaṇānām
Locativevinikaṣaṇe vinikaṣaṇayoḥ vinikaṣaṇeṣu

Compound vinikaṣaṇa -

Adverb -vinikaṣaṇam -vinikaṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria