Declension table of ?vinikṣiptā

Deva

FeminineSingularDualPlural
Nominativevinikṣiptā vinikṣipte vinikṣiptāḥ
Vocativevinikṣipte vinikṣipte vinikṣiptāḥ
Accusativevinikṣiptām vinikṣipte vinikṣiptāḥ
Instrumentalvinikṣiptayā vinikṣiptābhyām vinikṣiptābhiḥ
Dativevinikṣiptāyai vinikṣiptābhyām vinikṣiptābhyaḥ
Ablativevinikṣiptāyāḥ vinikṣiptābhyām vinikṣiptābhyaḥ
Genitivevinikṣiptāyāḥ vinikṣiptayoḥ vinikṣiptānām
Locativevinikṣiptāyām vinikṣiptayoḥ vinikṣiptāsu

Adverb -vinikṣiptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria