Declension table of ?vinikṣipta

Deva

MasculineSingularDualPlural
Nominativevinikṣiptaḥ vinikṣiptau vinikṣiptāḥ
Vocativevinikṣipta vinikṣiptau vinikṣiptāḥ
Accusativevinikṣiptam vinikṣiptau vinikṣiptān
Instrumentalvinikṣiptena vinikṣiptābhyām vinikṣiptaiḥ vinikṣiptebhiḥ
Dativevinikṣiptāya vinikṣiptābhyām vinikṣiptebhyaḥ
Ablativevinikṣiptāt vinikṣiptābhyām vinikṣiptebhyaḥ
Genitivevinikṣiptasya vinikṣiptayoḥ vinikṣiptānām
Locativevinikṣipte vinikṣiptayoḥ vinikṣipteṣu

Compound vinikṣipta -

Adverb -vinikṣiptam -vinikṣiptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria