Declension table of ?vinikṣepya

Deva

NeuterSingularDualPlural
Nominativevinikṣepyam vinikṣepye vinikṣepyāṇi
Vocativevinikṣepya vinikṣepye vinikṣepyāṇi
Accusativevinikṣepyam vinikṣepye vinikṣepyāṇi
Instrumentalvinikṣepyeṇa vinikṣepyābhyām vinikṣepyaiḥ
Dativevinikṣepyāya vinikṣepyābhyām vinikṣepyebhyaḥ
Ablativevinikṣepyāt vinikṣepyābhyām vinikṣepyebhyaḥ
Genitivevinikṣepyasya vinikṣepyayoḥ vinikṣepyāṇām
Locativevinikṣepye vinikṣepyayoḥ vinikṣepyeṣu

Compound vinikṣepya -

Adverb -vinikṣepyam -vinikṣepyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria