Declension table of ?vinikṣepya

Deva

MasculineSingularDualPlural
Nominativevinikṣepyaḥ vinikṣepyau vinikṣepyāḥ
Vocativevinikṣepya vinikṣepyau vinikṣepyāḥ
Accusativevinikṣepyam vinikṣepyau vinikṣepyān
Instrumentalvinikṣepyeṇa vinikṣepyābhyām vinikṣepyaiḥ vinikṣepyebhiḥ
Dativevinikṣepyāya vinikṣepyābhyām vinikṣepyebhyaḥ
Ablativevinikṣepyāt vinikṣepyābhyām vinikṣepyebhyaḥ
Genitivevinikṣepyasya vinikṣepyayoḥ vinikṣepyāṇām
Locativevinikṣepye vinikṣepyayoḥ vinikṣepyeṣu

Compound vinikṣepya -

Adverb -vinikṣepyam -vinikṣepyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria