Declension table of ?vinikṣepa

Deva

MasculineSingularDualPlural
Nominativevinikṣepaḥ vinikṣepau vinikṣepāḥ
Vocativevinikṣepa vinikṣepau vinikṣepāḥ
Accusativevinikṣepam vinikṣepau vinikṣepān
Instrumentalvinikṣepeṇa vinikṣepābhyām vinikṣepaiḥ vinikṣepebhiḥ
Dativevinikṣepāya vinikṣepābhyām vinikṣepebhyaḥ
Ablativevinikṣepāt vinikṣepābhyām vinikṣepebhyaḥ
Genitivevinikṣepasya vinikṣepayoḥ vinikṣepāṇām
Locativevinikṣepe vinikṣepayoḥ vinikṣepeṣu

Compound vinikṣepa -

Adverb -vinikṣepam -vinikṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria