Declension table of ?vinikṛtta

Deva

MasculineSingularDualPlural
Nominativevinikṛttaḥ vinikṛttau vinikṛttāḥ
Vocativevinikṛtta vinikṛttau vinikṛttāḥ
Accusativevinikṛttam vinikṛttau vinikṛttān
Instrumentalvinikṛttena vinikṛttābhyām vinikṛttaiḥ vinikṛttebhiḥ
Dativevinikṛttāya vinikṛttābhyām vinikṛttebhyaḥ
Ablativevinikṛttāt vinikṛttābhyām vinikṛttebhyaḥ
Genitivevinikṛttasya vinikṛttayoḥ vinikṛttānām
Locativevinikṛtte vinikṛttayoḥ vinikṛtteṣu

Compound vinikṛtta -

Adverb -vinikṛttam -vinikṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria