Declension table of ?vinikṛntana

Deva

NeuterSingularDualPlural
Nominativevinikṛntanam vinikṛntane vinikṛntanāni
Vocativevinikṛntana vinikṛntane vinikṛntanāni
Accusativevinikṛntanam vinikṛntane vinikṛntanāni
Instrumentalvinikṛntanena vinikṛntanābhyām vinikṛntanaiḥ
Dativevinikṛntanāya vinikṛntanābhyām vinikṛntanebhyaḥ
Ablativevinikṛntanāt vinikṛntanābhyām vinikṛntanebhyaḥ
Genitivevinikṛntanasya vinikṛntanayoḥ vinikṛntanānām
Locativevinikṛntane vinikṛntanayoḥ vinikṛntaneṣu

Compound vinikṛntana -

Adverb -vinikṛntanam -vinikṛntanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria