Declension table of ?vinītaveṣābharaṇā

Deva

FeminineSingularDualPlural
Nominativevinītaveṣābharaṇā vinītaveṣābharaṇe vinītaveṣābharaṇāḥ
Vocativevinītaveṣābharaṇe vinītaveṣābharaṇe vinītaveṣābharaṇāḥ
Accusativevinītaveṣābharaṇām vinītaveṣābharaṇe vinītaveṣābharaṇāḥ
Instrumentalvinītaveṣābharaṇayā vinītaveṣābharaṇābhyām vinītaveṣābharaṇābhiḥ
Dativevinītaveṣābharaṇāyai vinītaveṣābharaṇābhyām vinītaveṣābharaṇābhyaḥ
Ablativevinītaveṣābharaṇāyāḥ vinītaveṣābharaṇābhyām vinītaveṣābharaṇābhyaḥ
Genitivevinītaveṣābharaṇāyāḥ vinītaveṣābharaṇayoḥ vinītaveṣābharaṇānām
Locativevinītaveṣābharaṇāyām vinītaveṣābharaṇayoḥ vinītaveṣābharaṇāsu

Adverb -vinītaveṣābharaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria