Declension table of ?vinītaveṣābharaṇa

Deva

NeuterSingularDualPlural
Nominativevinītaveṣābharaṇam vinītaveṣābharaṇe vinītaveṣābharaṇāni
Vocativevinītaveṣābharaṇa vinītaveṣābharaṇe vinītaveṣābharaṇāni
Accusativevinītaveṣābharaṇam vinītaveṣābharaṇe vinītaveṣābharaṇāni
Instrumentalvinītaveṣābharaṇena vinītaveṣābharaṇābhyām vinītaveṣābharaṇaiḥ
Dativevinītaveṣābharaṇāya vinītaveṣābharaṇābhyām vinītaveṣābharaṇebhyaḥ
Ablativevinītaveṣābharaṇāt vinītaveṣābharaṇābhyām vinītaveṣābharaṇebhyaḥ
Genitivevinītaveṣābharaṇasya vinītaveṣābharaṇayoḥ vinītaveṣābharaṇānām
Locativevinītaveṣābharaṇe vinītaveṣābharaṇayoḥ vinītaveṣābharaṇeṣu

Compound vinītaveṣābharaṇa -

Adverb -vinītaveṣābharaṇam -vinītaveṣābharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria