Declension table of ?vinītasena

Deva

MasculineSingularDualPlural
Nominativevinītasenaḥ vinītasenau vinītasenāḥ
Vocativevinītasena vinītasenau vinītasenāḥ
Accusativevinītasenam vinītasenau vinītasenān
Instrumentalvinītasenena vinītasenābhyām vinītasenaiḥ vinītasenebhiḥ
Dativevinītasenāya vinītasenābhyām vinītasenebhyaḥ
Ablativevinītasenāt vinītasenābhyām vinītasenebhyaḥ
Genitivevinītasenasya vinītasenayoḥ vinītasenānām
Locativevinītasene vinītasenayoḥ vinītaseneṣu

Compound vinītasena -

Adverb -vinītasenam -vinītasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria