Declension table of ?vinītāśva

Deva

MasculineSingularDualPlural
Nominativevinītāśvaḥ vinītāśvau vinītāśvāḥ
Vocativevinītāśva vinītāśvau vinītāśvāḥ
Accusativevinītāśvam vinītāśvau vinītāśvān
Instrumentalvinītāśvena vinītāśvābhyām vinītāśvaiḥ vinītāśvebhiḥ
Dativevinītāśvāya vinītāśvābhyām vinītāśvebhyaḥ
Ablativevinītāśvāt vinītāśvābhyām vinītāśvebhyaḥ
Genitivevinītāśvasya vinītāśvayoḥ vinītāśvānām
Locativevinītāśve vinītāśvayoḥ vinītāśveṣu

Compound vinītāśva -

Adverb -vinītāśvam -vinītāśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria