Declension table of ?vinīlabandhana

Deva

NeuterSingularDualPlural
Nominativevinīlabandhanam vinīlabandhane vinīlabandhanāni
Vocativevinīlabandhana vinīlabandhane vinīlabandhanāni
Accusativevinīlabandhanam vinīlabandhane vinīlabandhanāni
Instrumentalvinīlabandhanena vinīlabandhanābhyām vinīlabandhanaiḥ
Dativevinīlabandhanāya vinīlabandhanābhyām vinīlabandhanebhyaḥ
Ablativevinīlabandhanāt vinīlabandhanābhyām vinīlabandhanebhyaḥ
Genitivevinīlabandhanasya vinīlabandhanayoḥ vinīlabandhanānām
Locativevinīlabandhane vinīlabandhanayoḥ vinīlabandhaneṣu

Compound vinīlabandhana -

Adverb -vinīlabandhanam -vinīlabandhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria