Declension table of ?vinīlabandhana

Deva

MasculineSingularDualPlural
Nominativevinīlabandhanaḥ vinīlabandhanau vinīlabandhanāḥ
Vocativevinīlabandhana vinīlabandhanau vinīlabandhanāḥ
Accusativevinīlabandhanam vinīlabandhanau vinīlabandhanān
Instrumentalvinīlabandhanena vinīlabandhanābhyām vinīlabandhanaiḥ vinīlabandhanebhiḥ
Dativevinīlabandhanāya vinīlabandhanābhyām vinīlabandhanebhyaḥ
Ablativevinīlabandhanāt vinīlabandhanābhyām vinīlabandhanebhyaḥ
Genitivevinīlabandhanasya vinīlabandhanayoḥ vinīlabandhanānām
Locativevinīlabandhane vinīlabandhanayoḥ vinīlabandhaneṣu

Compound vinīlabandhana -

Adverb -vinīlabandhanam -vinīlabandhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria