Declension table of ?vinīla

Deva

MasculineSingularDualPlural
Nominativevinīlaḥ vinīlau vinīlāḥ
Vocativevinīla vinīlau vinīlāḥ
Accusativevinīlam vinīlau vinīlān
Instrumentalvinīlena vinīlābhyām vinīlaiḥ vinīlebhiḥ
Dativevinīlāya vinīlābhyām vinīlebhyaḥ
Ablativevinīlāt vinīlābhyām vinīlebhyaḥ
Genitivevinīlasya vinīlayoḥ vinīlānām
Locativevinīle vinīlayoḥ vinīleṣu

Compound vinīla -

Adverb -vinīlam -vinīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria