Declension table of ?vinihitadṛṣṭi

Deva

MasculineSingularDualPlural
Nominativevinihitadṛṣṭiḥ vinihitadṛṣṭī vinihitadṛṣṭayaḥ
Vocativevinihitadṛṣṭe vinihitadṛṣṭī vinihitadṛṣṭayaḥ
Accusativevinihitadṛṣṭim vinihitadṛṣṭī vinihitadṛṣṭīn
Instrumentalvinihitadṛṣṭinā vinihitadṛṣṭibhyām vinihitadṛṣṭibhiḥ
Dativevinihitadṛṣṭaye vinihitadṛṣṭibhyām vinihitadṛṣṭibhyaḥ
Ablativevinihitadṛṣṭeḥ vinihitadṛṣṭibhyām vinihitadṛṣṭibhyaḥ
Genitivevinihitadṛṣṭeḥ vinihitadṛṣṭyoḥ vinihitadṛṣṭīnām
Locativevinihitadṛṣṭau vinihitadṛṣṭyoḥ vinihitadṛṣṭiṣu

Compound vinihitadṛṣṭi -

Adverb -vinihitadṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria