Declension table of ?vinihitā

Deva

FeminineSingularDualPlural
Nominativevinihitā vinihite vinihitāḥ
Vocativevinihite vinihite vinihitāḥ
Accusativevinihitām vinihite vinihitāḥ
Instrumentalvinihitayā vinihitābhyām vinihitābhiḥ
Dativevinihitāyai vinihitābhyām vinihitābhyaḥ
Ablativevinihitāyāḥ vinihitābhyām vinihitābhyaḥ
Genitivevinihitāyāḥ vinihitayoḥ vinihitānām
Locativevinihitāyām vinihitayoḥ vinihitāsu

Adverb -vinihitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria