Declension table of ?vinigūhitā

Deva

FeminineSingularDualPlural
Nominativevinigūhitā vinigūhite vinigūhitāḥ
Vocativevinigūhite vinigūhite vinigūhitāḥ
Accusativevinigūhitām vinigūhite vinigūhitāḥ
Instrumentalvinigūhitayā vinigūhitābhyām vinigūhitābhiḥ
Dativevinigūhitāyai vinigūhitābhyām vinigūhitābhyaḥ
Ablativevinigūhitāyāḥ vinigūhitābhyām vinigūhitābhyaḥ
Genitivevinigūhitāyāḥ vinigūhitayoḥ vinigūhitānām
Locativevinigūhitāyām vinigūhitayoḥ vinigūhitāsu

Adverb -vinigūhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria