Declension table of ?vinigūhitṛ

Deva

MasculineSingularDualPlural
Nominativevinigūhitā vinigūhitārau vinigūhitāraḥ
Vocativevinigūhitaḥ vinigūhitārau vinigūhitāraḥ
Accusativevinigūhitāram vinigūhitārau vinigūhitṝn
Instrumentalvinigūhitrā vinigūhitṛbhyām vinigūhitṛbhiḥ
Dativevinigūhitre vinigūhitṛbhyām vinigūhitṛbhyaḥ
Ablativevinigūhituḥ vinigūhitṛbhyām vinigūhitṛbhyaḥ
Genitivevinigūhituḥ vinigūhitroḥ vinigūhitṝṇām
Locativevinigūhitari vinigūhitroḥ vinigūhitṛṣu

Compound vinigūhitṛ -

Adverb -vinigūhitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria