Declension table of ?vinigrāhya

Deva

MasculineSingularDualPlural
Nominativevinigrāhyaḥ vinigrāhyau vinigrāhyāḥ
Vocativevinigrāhya vinigrāhyau vinigrāhyāḥ
Accusativevinigrāhyam vinigrāhyau vinigrāhyān
Instrumentalvinigrāhyeṇa vinigrāhyābhyām vinigrāhyaiḥ vinigrāhyebhiḥ
Dativevinigrāhyāya vinigrāhyābhyām vinigrāhyebhyaḥ
Ablativevinigrāhyāt vinigrāhyābhyām vinigrāhyebhyaḥ
Genitivevinigrāhyasya vinigrāhyayoḥ vinigrāhyāṇām
Locativevinigrāhye vinigrāhyayoḥ vinigrāhyeṣu

Compound vinigrāhya -

Adverb -vinigrāhyam -vinigrāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria