Declension table of ?vinighūrṇitā

Deva

FeminineSingularDualPlural
Nominativevinighūrṇitā vinighūrṇite vinighūrṇitāḥ
Vocativevinighūrṇite vinighūrṇite vinighūrṇitāḥ
Accusativevinighūrṇitām vinighūrṇite vinighūrṇitāḥ
Instrumentalvinighūrṇitayā vinighūrṇitābhyām vinighūrṇitābhiḥ
Dativevinighūrṇitāyai vinighūrṇitābhyām vinighūrṇitābhyaḥ
Ablativevinighūrṇitāyāḥ vinighūrṇitābhyām vinighūrṇitābhyaḥ
Genitivevinighūrṇitāyāḥ vinighūrṇitayoḥ vinighūrṇitānām
Locativevinighūrṇitāyām vinighūrṇitayoḥ vinighūrṇitāsu

Adverb -vinighūrṇitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria