Declension table of ?vinighūrṇita

Deva

NeuterSingularDualPlural
Nominativevinighūrṇitam vinighūrṇite vinighūrṇitāni
Vocativevinighūrṇita vinighūrṇite vinighūrṇitāni
Accusativevinighūrṇitam vinighūrṇite vinighūrṇitāni
Instrumentalvinighūrṇitena vinighūrṇitābhyām vinighūrṇitaiḥ
Dativevinighūrṇitāya vinighūrṇitābhyām vinighūrṇitebhyaḥ
Ablativevinighūrṇitāt vinighūrṇitābhyām vinighūrṇitebhyaḥ
Genitivevinighūrṇitasya vinighūrṇitayoḥ vinighūrṇitānām
Locativevinighūrṇite vinighūrṇitayoḥ vinighūrṇiteṣu

Compound vinighūrṇita -

Adverb -vinighūrṇitam -vinighūrṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria