Declension table of ?vinighnatā

Deva

FeminineSingularDualPlural
Nominativevinighnatā vinighnate vinighnatāḥ
Vocativevinighnate vinighnate vinighnatāḥ
Accusativevinighnatām vinighnate vinighnatāḥ
Instrumentalvinighnatayā vinighnatābhyām vinighnatābhiḥ
Dativevinighnatāyai vinighnatābhyām vinighnatābhyaḥ
Ablativevinighnatāyāḥ vinighnatābhyām vinighnatābhyaḥ
Genitivevinighnatāyāḥ vinighnatayoḥ vinighnatānām
Locativevinighnatāyām vinighnatayoḥ vinighnatāsu

Adverb -vinighnatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria