Declension table of ?vinigaḍā

Deva

FeminineSingularDualPlural
Nominativevinigaḍā vinigaḍe vinigaḍāḥ
Vocativevinigaḍe vinigaḍe vinigaḍāḥ
Accusativevinigaḍām vinigaḍe vinigaḍāḥ
Instrumentalvinigaḍayā vinigaḍābhyām vinigaḍābhiḥ
Dativevinigaḍāyai vinigaḍābhyām vinigaḍābhyaḥ
Ablativevinigaḍāyāḥ vinigaḍābhyām vinigaḍābhyaḥ
Genitivevinigaḍāyāḥ vinigaḍayoḥ vinigaḍānām
Locativevinigaḍāyām vinigaḍayoḥ vinigaḍāsu

Adverb -vinigaḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria