Declension table of ?vinigaḍa

Deva

MasculineSingularDualPlural
Nominativevinigaḍaḥ vinigaḍau vinigaḍāḥ
Vocativevinigaḍa vinigaḍau vinigaḍāḥ
Accusativevinigaḍam vinigaḍau vinigaḍān
Instrumentalvinigaḍena vinigaḍābhyām vinigaḍaiḥ vinigaḍebhiḥ
Dativevinigaḍāya vinigaḍābhyām vinigaḍebhyaḥ
Ablativevinigaḍāt vinigaḍābhyām vinigaḍebhyaḥ
Genitivevinigaḍasya vinigaḍayoḥ vinigaḍānām
Locativevinigaḍe vinigaḍayoḥ vinigaḍeṣu

Compound vinigaḍa -

Adverb -vinigaḍam -vinigaḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria